अनोङ्कृत _anōṅkṛta

अनोङ्कृत _anōṅkṛta
अनोङ्कृत a.
1 Not attended with the sacred syllable ओम् ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यति ॥ Ms.2.74.
-2 Not accepted.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем сделать НИР

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”